Sanskrit tools

Sanskrit declension


Declension of गन्धभद्रा gandhabhadrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धभद्रा gandhabhadrā
गन्धभद्रे gandhabhadre
गन्धभद्राः gandhabhadrāḥ
Vocative गन्धभद्रे gandhabhadre
गन्धभद्रे gandhabhadre
गन्धभद्राः gandhabhadrāḥ
Accusative गन्धभद्राम् gandhabhadrām
गन्धभद्रे gandhabhadre
गन्धभद्राः gandhabhadrāḥ
Instrumental गन्धभद्रया gandhabhadrayā
गन्धभद्राभ्याम् gandhabhadrābhyām
गन्धभद्राभिः gandhabhadrābhiḥ
Dative गन्धभद्रायै gandhabhadrāyai
गन्धभद्राभ्याम् gandhabhadrābhyām
गन्धभद्राभ्यः gandhabhadrābhyaḥ
Ablative गन्धभद्रायाः gandhabhadrāyāḥ
गन्धभद्राभ्याम् gandhabhadrābhyām
गन्धभद्राभ्यः gandhabhadrābhyaḥ
Genitive गन्धभद्रायाः gandhabhadrāyāḥ
गन्धभद्रयोः gandhabhadrayoḥ
गन्धभद्राणाम् gandhabhadrāṇām
Locative गन्धभद्रायाम् gandhabhadrāyām
गन्धभद्रयोः gandhabhadrayoḥ
गन्धभद्रासु gandhabhadrāsu