| Singular | Dual | Plural |
Nominativo |
गन्धभद्रा
gandhabhadrā
|
गन्धभद्रे
gandhabhadre
|
गन्धभद्राः
gandhabhadrāḥ
|
Vocativo |
गन्धभद्रे
gandhabhadre
|
गन्धभद्रे
gandhabhadre
|
गन्धभद्राः
gandhabhadrāḥ
|
Acusativo |
गन्धभद्राम्
gandhabhadrām
|
गन्धभद्रे
gandhabhadre
|
गन्धभद्राः
gandhabhadrāḥ
|
Instrumental |
गन्धभद्रया
gandhabhadrayā
|
गन्धभद्राभ्याम्
gandhabhadrābhyām
|
गन्धभद्राभिः
gandhabhadrābhiḥ
|
Dativo |
गन्धभद्रायै
gandhabhadrāyai
|
गन्धभद्राभ्याम्
gandhabhadrābhyām
|
गन्धभद्राभ्यः
gandhabhadrābhyaḥ
|
Ablativo |
गन्धभद्रायाः
gandhabhadrāyāḥ
|
गन्धभद्राभ्याम्
gandhabhadrābhyām
|
गन्धभद्राभ्यः
gandhabhadrābhyaḥ
|
Genitivo |
गन्धभद्रायाः
gandhabhadrāyāḥ
|
गन्धभद्रयोः
gandhabhadrayoḥ
|
गन्धभद्राणाम्
gandhabhadrāṇām
|
Locativo |
गन्धभद्रायाम्
gandhabhadrāyām
|
गन्धभद्रयोः
gandhabhadrayoḥ
|
गन्धभद्रासु
gandhabhadrāsu
|