| Singular | Dual | Plural |
Nominative |
गन्धमांसी
gandhamāṁsī
|
गन्धमांस्यौ
gandhamāṁsyau
|
गन्धमांस्यः
gandhamāṁsyaḥ
|
Vocative |
गन्धमांसि
gandhamāṁsi
|
गन्धमांस्यौ
gandhamāṁsyau
|
गन्धमांस्यः
gandhamāṁsyaḥ
|
Accusative |
गन्धमांसीम्
gandhamāṁsīm
|
गन्धमांस्यौ
gandhamāṁsyau
|
गन्धमांसीः
gandhamāṁsīḥ
|
Instrumental |
गन्धमांस्या
gandhamāṁsyā
|
गन्धमांसीभ्याम्
gandhamāṁsībhyām
|
गन्धमांसीभिः
gandhamāṁsībhiḥ
|
Dative |
गन्धमांस्यै
gandhamāṁsyai
|
गन्धमांसीभ्याम्
gandhamāṁsībhyām
|
गन्धमांसीभ्यः
gandhamāṁsībhyaḥ
|
Ablative |
गन्धमांस्याः
gandhamāṁsyāḥ
|
गन्धमांसीभ्याम्
gandhamāṁsībhyām
|
गन्धमांसीभ्यः
gandhamāṁsībhyaḥ
|
Genitive |
गन्धमांस्याः
gandhamāṁsyāḥ
|
गन्धमांस्योः
gandhamāṁsyoḥ
|
गन्धमांसीनाम्
gandhamāṁsīnām
|
Locative |
गन्धमांस्याम्
gandhamāṁsyām
|
गन्धमांस्योः
gandhamāṁsyoḥ
|
गन्धमांसीषु
gandhamāṁsīṣu
|