Sanskrit tools

Sanskrit declension


Declension of गन्धमातृ gandhamātṛ, f.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative गन्धमाता gandhamātā
गन्धमातारौ gandhamātārau
गन्धमातारः gandhamātāraḥ
Vocative गन्धमातः gandhamātaḥ
गन्धमातारौ gandhamātārau
गन्धमातारः gandhamātāraḥ
Accusative गन्धमातारम् gandhamātāram
गन्धमातारौ gandhamātārau
गन्धमातॄः gandhamātṝḥ
Instrumental गन्धमात्रा gandhamātrā
गन्धमातृभ्याम् gandhamātṛbhyām
गन्धमातृभिः gandhamātṛbhiḥ
Dative गन्धमात्रे gandhamātre
गन्धमातृभ्याम् gandhamātṛbhyām
गन्धमातृभ्यः gandhamātṛbhyaḥ
Ablative गन्धमातुः gandhamātuḥ
गन्धमातृभ्याम् gandhamātṛbhyām
गन्धमातृभ्यः gandhamātṛbhyaḥ
Genitive गन्धमातुः gandhamātuḥ
गन्धमात्रोः gandhamātroḥ
गन्धमातॄणाम् gandhamātṝṇām
Locative गन्धमातरि gandhamātari
गन्धमात्रोः gandhamātroḥ
गन्धमातृषु gandhamātṛṣu