| Singular | Dual | Plural |
Nominative |
गन्धमाता
gandhamātā
|
गन्धमातारौ
gandhamātārau
|
गन्धमातारः
gandhamātāraḥ
|
Vocative |
गन्धमातः
gandhamātaḥ
|
गन्धमातारौ
gandhamātārau
|
गन्धमातारः
gandhamātāraḥ
|
Accusative |
गन्धमातारम्
gandhamātāram
|
गन्धमातारौ
gandhamātārau
|
गन्धमातॄः
gandhamātṝḥ
|
Instrumental |
गन्धमात्रा
gandhamātrā
|
गन्धमातृभ्याम्
gandhamātṛbhyām
|
गन्धमातृभिः
gandhamātṛbhiḥ
|
Dative |
गन्धमात्रे
gandhamātre
|
गन्धमातृभ्याम्
gandhamātṛbhyām
|
गन्धमातृभ्यः
gandhamātṛbhyaḥ
|
Ablative |
गन्धमातुः
gandhamātuḥ
|
गन्धमातृभ्याम्
gandhamātṛbhyām
|
गन्धमातृभ्यः
gandhamātṛbhyaḥ
|
Genitive |
गन्धमातुः
gandhamātuḥ
|
गन्धमात्रोः
gandhamātroḥ
|
गन्धमातॄणाम्
gandhamātṝṇām
|
Locative |
गन्धमातरि
gandhamātari
|
गन्धमात्रोः
gandhamātroḥ
|
गन्धमातृषु
gandhamātṛṣu
|