| Singular | Dual | Plural |
Nominativo |
गन्धमाता
gandhamātā
|
गन्धमातारौ
gandhamātārau
|
गन्धमातारः
gandhamātāraḥ
|
Vocativo |
गन्धमातः
gandhamātaḥ
|
गन्धमातारौ
gandhamātārau
|
गन्धमातारः
gandhamātāraḥ
|
Acusativo |
गन्धमातारम्
gandhamātāram
|
गन्धमातारौ
gandhamātārau
|
गन्धमातॄः
gandhamātṝḥ
|
Instrumental |
गन्धमात्रा
gandhamātrā
|
गन्धमातृभ्याम्
gandhamātṛbhyām
|
गन्धमातृभिः
gandhamātṛbhiḥ
|
Dativo |
गन्धमात्रे
gandhamātre
|
गन्धमातृभ्याम्
gandhamātṛbhyām
|
गन्धमातृभ्यः
gandhamātṛbhyaḥ
|
Ablativo |
गन्धमातुः
gandhamātuḥ
|
गन्धमातृभ्याम्
gandhamātṛbhyām
|
गन्धमातृभ्यः
gandhamātṛbhyaḥ
|
Genitivo |
गन्धमातुः
gandhamātuḥ
|
गन्धमात्रोः
gandhamātroḥ
|
गन्धमातॄणाम्
gandhamātṝṇām
|
Locativo |
गन्धमातरि
gandhamātari
|
गन्धमात्रोः
gandhamātroḥ
|
गन्धमातृषु
gandhamātṛṣu
|