Sanskrit tools

Sanskrit declension


Declension of गन्धमाद gandhamāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धमादः gandhamādaḥ
गन्धमादौ gandhamādau
गन्धमादाः gandhamādāḥ
Vocative गन्धमाद gandhamāda
गन्धमादौ gandhamādau
गन्धमादाः gandhamādāḥ
Accusative गन्धमादम् gandhamādam
गन्धमादौ gandhamādau
गन्धमादान् gandhamādān
Instrumental गन्धमादेन gandhamādena
गन्धमादाभ्याम् gandhamādābhyām
गन्धमादैः gandhamādaiḥ
Dative गन्धमादाय gandhamādāya
गन्धमादाभ्याम् gandhamādābhyām
गन्धमादेभ्यः gandhamādebhyaḥ
Ablative गन्धमादात् gandhamādāt
गन्धमादाभ्याम् gandhamādābhyām
गन्धमादेभ्यः gandhamādebhyaḥ
Genitive गन्धमादस्य gandhamādasya
गन्धमादयोः gandhamādayoḥ
गन्धमादानाम् gandhamādānām
Locative गन्धमादे gandhamāde
गन्धमादयोः gandhamādayoḥ
गन्धमादेषु gandhamādeṣu