| Singular | Dual | Plural |
Nominativo |
गन्धमादः
gandhamādaḥ
|
गन्धमादौ
gandhamādau
|
गन्धमादाः
gandhamādāḥ
|
Vocativo |
गन्धमाद
gandhamāda
|
गन्धमादौ
gandhamādau
|
गन्धमादाः
gandhamādāḥ
|
Acusativo |
गन्धमादम्
gandhamādam
|
गन्धमादौ
gandhamādau
|
गन्धमादान्
gandhamādān
|
Instrumental |
गन्धमादेन
gandhamādena
|
गन्धमादाभ्याम्
gandhamādābhyām
|
गन्धमादैः
gandhamādaiḥ
|
Dativo |
गन्धमादाय
gandhamādāya
|
गन्धमादाभ्याम्
gandhamādābhyām
|
गन्धमादेभ्यः
gandhamādebhyaḥ
|
Ablativo |
गन्धमादात्
gandhamādāt
|
गन्धमादाभ्याम्
gandhamādābhyām
|
गन्धमादेभ्यः
gandhamādebhyaḥ
|
Genitivo |
गन्धमादस्य
gandhamādasya
|
गन्धमादयोः
gandhamādayoḥ
|
गन्धमादानाम्
gandhamādānām
|
Locativo |
गन्धमादे
gandhamāde
|
गन्धमादयोः
gandhamādayoḥ
|
गन्धमादेषु
gandhamādeṣu
|