Sanskrit tools

Sanskrit declension


Declension of गन्धमादनी gandhamādanī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गन्धमादनी gandhamādanī
गन्धमादन्यौ gandhamādanyau
गन्धमादन्यः gandhamādanyaḥ
Vocative गन्धमादनि gandhamādani
गन्धमादन्यौ gandhamādanyau
गन्धमादन्यः gandhamādanyaḥ
Accusative गन्धमादनीम् gandhamādanīm
गन्धमादन्यौ gandhamādanyau
गन्धमादनीः gandhamādanīḥ
Instrumental गन्धमादन्या gandhamādanyā
गन्धमादनीभ्याम् gandhamādanībhyām
गन्धमादनीभिः gandhamādanībhiḥ
Dative गन्धमादन्यै gandhamādanyai
गन्धमादनीभ्याम् gandhamādanībhyām
गन्धमादनीभ्यः gandhamādanībhyaḥ
Ablative गन्धमादन्याः gandhamādanyāḥ
गन्धमादनीभ्याम् gandhamādanībhyām
गन्धमादनीभ्यः gandhamādanībhyaḥ
Genitive गन्धमादन्याः gandhamādanyāḥ
गन्धमादन्योः gandhamādanyoḥ
गन्धमादनीनाम् gandhamādanīnām
Locative गन्धमादन्याम् gandhamādanyām
गन्धमादन्योः gandhamādanyoḥ
गन्धमादनीषु gandhamādanīṣu