| Singular | Dual | Plural |
Nominative |
गन्धमादनी
gandhamādanī
|
गन्धमादन्यौ
gandhamādanyau
|
गन्धमादन्यः
gandhamādanyaḥ
|
Vocative |
गन्धमादनि
gandhamādani
|
गन्धमादन्यौ
gandhamādanyau
|
गन्धमादन्यः
gandhamādanyaḥ
|
Accusative |
गन्धमादनीम्
gandhamādanīm
|
गन्धमादन्यौ
gandhamādanyau
|
गन्धमादनीः
gandhamādanīḥ
|
Instrumental |
गन्धमादन्या
gandhamādanyā
|
गन्धमादनीभ्याम्
gandhamādanībhyām
|
गन्धमादनीभिः
gandhamādanībhiḥ
|
Dative |
गन्धमादन्यै
gandhamādanyai
|
गन्धमादनीभ्याम्
gandhamādanībhyām
|
गन्धमादनीभ्यः
gandhamādanībhyaḥ
|
Ablative |
गन्धमादन्याः
gandhamādanyāḥ
|
गन्धमादनीभ्याम्
gandhamādanībhyām
|
गन्धमादनीभ्यः
gandhamādanībhyaḥ
|
Genitive |
गन्धमादन्याः
gandhamādanyāḥ
|
गन्धमादन्योः
gandhamādanyoḥ
|
गन्धमादनीनाम्
gandhamādanīnām
|
Locative |
गन्धमादन्याम्
gandhamādanyām
|
गन्धमादन्योः
gandhamādanyoḥ
|
गन्धमादनीषु
gandhamādanīṣu
|