Sanskrit tools

Sanskrit declension


Declension of गन्धमादनवर्ष gandhamādanavarṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धमादनवर्षः gandhamādanavarṣaḥ
गन्धमादनवर्षौ gandhamādanavarṣau
गन्धमादनवर्षाः gandhamādanavarṣāḥ
Vocative गन्धमादनवर्ष gandhamādanavarṣa
गन्धमादनवर्षौ gandhamādanavarṣau
गन्धमादनवर्षाः gandhamādanavarṣāḥ
Accusative गन्धमादनवर्षम् gandhamādanavarṣam
गन्धमादनवर्षौ gandhamādanavarṣau
गन्धमादनवर्षान् gandhamādanavarṣān
Instrumental गन्धमादनवर्षेण gandhamādanavarṣeṇa
गन्धमादनवर्षाभ्याम् gandhamādanavarṣābhyām
गन्धमादनवर्षैः gandhamādanavarṣaiḥ
Dative गन्धमादनवर्षाय gandhamādanavarṣāya
गन्धमादनवर्षाभ्याम् gandhamādanavarṣābhyām
गन्धमादनवर्षेभ्यः gandhamādanavarṣebhyaḥ
Ablative गन्धमादनवर्षात् gandhamādanavarṣāt
गन्धमादनवर्षाभ्याम् gandhamādanavarṣābhyām
गन्धमादनवर्षेभ्यः gandhamādanavarṣebhyaḥ
Genitive गन्धमादनवर्षस्य gandhamādanavarṣasya
गन्धमादनवर्षयोः gandhamādanavarṣayoḥ
गन्धमादनवर्षाणाम् gandhamādanavarṣāṇām
Locative गन्धमादनवर्षे gandhamādanavarṣe
गन्धमादनवर्षयोः gandhamādanavarṣayoḥ
गन्धमादनवर्षेषु gandhamādanavarṣeṣu