Herramientas de sánscrito

Declinación del sánscrito


Declinación de गन्धमादनवर्ष gandhamādanavarṣa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गन्धमादनवर्षः gandhamādanavarṣaḥ
गन्धमादनवर्षौ gandhamādanavarṣau
गन्धमादनवर्षाः gandhamādanavarṣāḥ
Vocativo गन्धमादनवर्ष gandhamādanavarṣa
गन्धमादनवर्षौ gandhamādanavarṣau
गन्धमादनवर्षाः gandhamādanavarṣāḥ
Acusativo गन्धमादनवर्षम् gandhamādanavarṣam
गन्धमादनवर्षौ gandhamādanavarṣau
गन्धमादनवर्षान् gandhamādanavarṣān
Instrumental गन्धमादनवर्षेण gandhamādanavarṣeṇa
गन्धमादनवर्षाभ्याम् gandhamādanavarṣābhyām
गन्धमादनवर्षैः gandhamādanavarṣaiḥ
Dativo गन्धमादनवर्षाय gandhamādanavarṣāya
गन्धमादनवर्षाभ्याम् gandhamādanavarṣābhyām
गन्धमादनवर्षेभ्यः gandhamādanavarṣebhyaḥ
Ablativo गन्धमादनवर्षात् gandhamādanavarṣāt
गन्धमादनवर्षाभ्याम् gandhamādanavarṣābhyām
गन्धमादनवर्षेभ्यः gandhamādanavarṣebhyaḥ
Genitivo गन्धमादनवर्षस्य gandhamādanavarṣasya
गन्धमादनवर्षयोः gandhamādanavarṣayoḥ
गन्धमादनवर्षाणाम् gandhamādanavarṣāṇām
Locativo गन्धमादनवर्षे gandhamādanavarṣe
गन्धमादनवर्षयोः gandhamādanavarṣayoḥ
गन्धमादनवर्षेषु gandhamādanavarṣeṣu