| Singular | Dual | Plural |
Nominative |
गन्धमादिनी
gandhamādinī
|
गन्धमादिन्यौ
gandhamādinyau
|
गन्धमादिन्यः
gandhamādinyaḥ
|
Vocative |
गन्धमादिनि
gandhamādini
|
गन्धमादिन्यौ
gandhamādinyau
|
गन्धमादिन्यः
gandhamādinyaḥ
|
Accusative |
गन्धमादिनीम्
gandhamādinīm
|
गन्धमादिन्यौ
gandhamādinyau
|
गन्धमादिनीः
gandhamādinīḥ
|
Instrumental |
गन्धमादिन्या
gandhamādinyā
|
गन्धमादिनीभ्याम्
gandhamādinībhyām
|
गन्धमादिनीभिः
gandhamādinībhiḥ
|
Dative |
गन्धमादिन्यै
gandhamādinyai
|
गन्धमादिनीभ्याम्
gandhamādinībhyām
|
गन्धमादिनीभ्यः
gandhamādinībhyaḥ
|
Ablative |
गन्धमादिन्याः
gandhamādinyāḥ
|
गन्धमादिनीभ्याम्
gandhamādinībhyām
|
गन्धमादिनीभ्यः
gandhamādinībhyaḥ
|
Genitive |
गन्धमादिन्याः
gandhamādinyāḥ
|
गन्धमादिन्योः
gandhamādinyoḥ
|
गन्धमादिनीनाम्
gandhamādinīnām
|
Locative |
गन्धमादिन्याम्
gandhamādinyām
|
गन्धमादिन्योः
gandhamādinyoḥ
|
गन्धमादिनीषु
gandhamādinīṣu
|