| Singular | Dual | Plural |
Nominative |
गन्धमालिनी
gandhamālinī
|
गन्धमालिन्यौ
gandhamālinyau
|
गन्धमालिन्यः
gandhamālinyaḥ
|
Vocative |
गन्धमालिनि
gandhamālini
|
गन्धमालिन्यौ
gandhamālinyau
|
गन्धमालिन्यः
gandhamālinyaḥ
|
Accusative |
गन्धमालिनीम्
gandhamālinīm
|
गन्धमालिन्यौ
gandhamālinyau
|
गन्धमालिनीः
gandhamālinīḥ
|
Instrumental |
गन्धमालिन्या
gandhamālinyā
|
गन्धमालिनीभ्याम्
gandhamālinībhyām
|
गन्धमालिनीभिः
gandhamālinībhiḥ
|
Dative |
गन्धमालिन्यै
gandhamālinyai
|
गन्धमालिनीभ्याम्
gandhamālinībhyām
|
गन्धमालिनीभ्यः
gandhamālinībhyaḥ
|
Ablative |
गन्धमालिन्याः
gandhamālinyāḥ
|
गन्धमालिनीभ्याम्
gandhamālinībhyām
|
गन्धमालिनीभ्यः
gandhamālinībhyaḥ
|
Genitive |
गन्धमालिन्याः
gandhamālinyāḥ
|
गन्धमालिन्योः
gandhamālinyoḥ
|
गन्धमालिनीनाम्
gandhamālinīnām
|
Locative |
गन्धमालिन्याम्
gandhamālinyām
|
गन्धमालिन्योः
gandhamālinyoḥ
|
गन्धमालिनीषु
gandhamālinīṣu
|