| Singular | Dual | Plural |
Nominative |
गन्धमूली
gandhamūlī
|
गन्धमूल्यौ
gandhamūlyau
|
गन्धमूल्यः
gandhamūlyaḥ
|
Vocative |
गन्धमूलि
gandhamūli
|
गन्धमूल्यौ
gandhamūlyau
|
गन्धमूल्यः
gandhamūlyaḥ
|
Accusative |
गन्धमूलीम्
gandhamūlīm
|
गन्धमूल्यौ
gandhamūlyau
|
गन्धमूलीः
gandhamūlīḥ
|
Instrumental |
गन्धमूल्या
gandhamūlyā
|
गन्धमूलीभ्याम्
gandhamūlībhyām
|
गन्धमूलीभिः
gandhamūlībhiḥ
|
Dative |
गन्धमूल्यै
gandhamūlyai
|
गन्धमूलीभ्याम्
gandhamūlībhyām
|
गन्धमूलीभ्यः
gandhamūlībhyaḥ
|
Ablative |
गन्धमूल्याः
gandhamūlyāḥ
|
गन्धमूलीभ्याम्
gandhamūlībhyām
|
गन्धमूलीभ्यः
gandhamūlībhyaḥ
|
Genitive |
गन्धमूल्याः
gandhamūlyāḥ
|
गन्धमूल्योः
gandhamūlyoḥ
|
गन्धमूलीनाम्
gandhamūlīnām
|
Locative |
गन्धमूल्याम्
gandhamūlyām
|
गन्धमूल्योः
gandhamūlyoḥ
|
गन्धमूलीषु
gandhamūlīṣu
|