| Singular | Dual | Plural |
Nominative |
गन्धमृगः
gandhamṛgaḥ
|
गन्धमृगौ
gandhamṛgau
|
गन्धमृगाः
gandhamṛgāḥ
|
Vocative |
गन्धमृग
gandhamṛga
|
गन्धमृगौ
gandhamṛgau
|
गन्धमृगाः
gandhamṛgāḥ
|
Accusative |
गन्धमृगम्
gandhamṛgam
|
गन्धमृगौ
gandhamṛgau
|
गन्धमृगान्
gandhamṛgān
|
Instrumental |
गन्धमृगेण
gandhamṛgeṇa
|
गन्धमृगाभ्याम्
gandhamṛgābhyām
|
गन्धमृगैः
gandhamṛgaiḥ
|
Dative |
गन्धमृगाय
gandhamṛgāya
|
गन्धमृगाभ्याम्
gandhamṛgābhyām
|
गन्धमृगेभ्यः
gandhamṛgebhyaḥ
|
Ablative |
गन्धमृगात्
gandhamṛgāt
|
गन्धमृगाभ्याम्
gandhamṛgābhyām
|
गन्धमृगेभ्यः
gandhamṛgebhyaḥ
|
Genitive |
गन्धमृगस्य
gandhamṛgasya
|
गन्धमृगयोः
gandhamṛgayoḥ
|
गन्धमृगाणाम्
gandhamṛgāṇām
|
Locative |
गन्धमृगे
gandhamṛge
|
गन्धमृगयोः
gandhamṛgayoḥ
|
गन्धमृगेषु
gandhamṛgeṣu
|