Herramientas de sánscrito

Declinación del sánscrito


Declinación de गन्धमृग gandhamṛga, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गन्धमृगः gandhamṛgaḥ
गन्धमृगौ gandhamṛgau
गन्धमृगाः gandhamṛgāḥ
Vocativo गन्धमृग gandhamṛga
गन्धमृगौ gandhamṛgau
गन्धमृगाः gandhamṛgāḥ
Acusativo गन्धमृगम् gandhamṛgam
गन्धमृगौ gandhamṛgau
गन्धमृगान् gandhamṛgān
Instrumental गन्धमृगेण gandhamṛgeṇa
गन्धमृगाभ्याम् gandhamṛgābhyām
गन्धमृगैः gandhamṛgaiḥ
Dativo गन्धमृगाय gandhamṛgāya
गन्धमृगाभ्याम् gandhamṛgābhyām
गन्धमृगेभ्यः gandhamṛgebhyaḥ
Ablativo गन्धमृगात् gandhamṛgāt
गन्धमृगाभ्याम् gandhamṛgābhyām
गन्धमृगेभ्यः gandhamṛgebhyaḥ
Genitivo गन्धमृगस्य gandhamṛgasya
गन्धमृगयोः gandhamṛgayoḥ
गन्धमृगाणाम् gandhamṛgāṇām
Locativo गन्धमृगे gandhamṛge
गन्धमृगयोः gandhamṛgayoḥ
गन्धमृगेषु gandhamṛgeṣu