Sanskrit tools

Sanskrit declension


Declension of गन्धमोहिनी gandhamohinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गन्धमोहिनी gandhamohinī
गन्धमोहिन्यौ gandhamohinyau
गन्धमोहिन्यः gandhamohinyaḥ
Vocative गन्धमोहिनि gandhamohini
गन्धमोहिन्यौ gandhamohinyau
गन्धमोहिन्यः gandhamohinyaḥ
Accusative गन्धमोहिनीम् gandhamohinīm
गन्धमोहिन्यौ gandhamohinyau
गन्धमोहिनीः gandhamohinīḥ
Instrumental गन्धमोहिन्या gandhamohinyā
गन्धमोहिनीभ्याम् gandhamohinībhyām
गन्धमोहिनीभिः gandhamohinībhiḥ
Dative गन्धमोहिन्यै gandhamohinyai
गन्धमोहिनीभ्याम् gandhamohinībhyām
गन्धमोहिनीभ्यः gandhamohinībhyaḥ
Ablative गन्धमोहिन्याः gandhamohinyāḥ
गन्धमोहिनीभ्याम् gandhamohinībhyām
गन्धमोहिनीभ्यः gandhamohinībhyaḥ
Genitive गन्धमोहिन्याः gandhamohinyāḥ
गन्धमोहिन्योः gandhamohinyoḥ
गन्धमोहिनीनाम् gandhamohinīnām
Locative गन्धमोहिन्याम् gandhamohinyām
गन्धमोहिन्योः gandhamohinyoḥ
गन्धमोहिनीषु gandhamohinīṣu