Sanskrit tools

Sanskrit declension


Declension of गन्धराज gandharāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धराजः gandharājaḥ
गन्धराजौ gandharājau
गन्धराजाः gandharājāḥ
Vocative गन्धराज gandharāja
गन्धराजौ gandharājau
गन्धराजाः gandharājāḥ
Accusative गन्धराजम् gandharājam
गन्धराजौ gandharājau
गन्धराजान् gandharājān
Instrumental गन्धराजेन gandharājena
गन्धराजाभ्याम् gandharājābhyām
गन्धराजैः gandharājaiḥ
Dative गन्धराजाय gandharājāya
गन्धराजाभ्याम् gandharājābhyām
गन्धराजेभ्यः gandharājebhyaḥ
Ablative गन्धराजात् gandharājāt
गन्धराजाभ्याम् gandharājābhyām
गन्धराजेभ्यः gandharājebhyaḥ
Genitive गन्धराजस्य gandharājasya
गन्धराजयोः gandharājayoḥ
गन्धराजानाम् gandharājānām
Locative गन्धराजे gandharāje
गन्धराजयोः gandharājayoḥ
गन्धराजेषु gandharājeṣu