| Singular | Dual | Plural |
Nominativo |
गन्धराजः
gandharājaḥ
|
गन्धराजौ
gandharājau
|
गन्धराजाः
gandharājāḥ
|
Vocativo |
गन्धराज
gandharāja
|
गन्धराजौ
gandharājau
|
गन्धराजाः
gandharājāḥ
|
Acusativo |
गन्धराजम्
gandharājam
|
गन्धराजौ
gandharājau
|
गन्धराजान्
gandharājān
|
Instrumental |
गन्धराजेन
gandharājena
|
गन्धराजाभ्याम्
gandharājābhyām
|
गन्धराजैः
gandharājaiḥ
|
Dativo |
गन्धराजाय
gandharājāya
|
गन्धराजाभ्याम्
gandharājābhyām
|
गन्धराजेभ्यः
gandharājebhyaḥ
|
Ablativo |
गन्धराजात्
gandharājāt
|
गन्धराजाभ्याम्
gandharājābhyām
|
गन्धराजेभ्यः
gandharājebhyaḥ
|
Genitivo |
गन्धराजस्य
gandharājasya
|
गन्धराजयोः
gandharājayoḥ
|
गन्धराजानाम्
gandharājānām
|
Locativo |
गन्धराजे
gandharāje
|
गन्धराजयोः
gandharājayoḥ
|
गन्धराजेषु
gandharājeṣu
|