| Singular | Dual | Plural |
Nominative |
गन्धराजी
gandharājī
|
गन्धराज्यौ
gandharājyau
|
गन्धराज्यः
gandharājyaḥ
|
Vocative |
गन्धराजि
gandharāji
|
गन्धराज्यौ
gandharājyau
|
गन्धराज्यः
gandharājyaḥ
|
Accusative |
गन्धराजीम्
gandharājīm
|
गन्धराज्यौ
gandharājyau
|
गन्धराजीः
gandharājīḥ
|
Instrumental |
गन्धराज्या
gandharājyā
|
गन्धराजीभ्याम्
gandharājībhyām
|
गन्धराजीभिः
gandharājībhiḥ
|
Dative |
गन्धराज्यै
gandharājyai
|
गन्धराजीभ्याम्
gandharājībhyām
|
गन्धराजीभ्यः
gandharājībhyaḥ
|
Ablative |
गन्धराज्याः
gandharājyāḥ
|
गन्धराजीभ्याम्
gandharājībhyām
|
गन्धराजीभ्यः
gandharājībhyaḥ
|
Genitive |
गन्धराज्याः
gandharājyāḥ
|
गन्धराज्योः
gandharājyoḥ
|
गन्धराजीनाम्
gandharājīnām
|
Locative |
गन्धराज्याम्
gandharājyām
|
गन्धराज्योः
gandharājyoḥ
|
गन्धराजीषु
gandharājīṣu
|