| Singular | Dual | Plural |
Nominative |
गन्धवज्रा
gandhavajrā
|
गन्धवज्रे
gandhavajre
|
गन्धवज्राः
gandhavajrāḥ
|
Vocative |
गन्धवज्रे
gandhavajre
|
गन्धवज्रे
gandhavajre
|
गन्धवज्राः
gandhavajrāḥ
|
Accusative |
गन्धवज्राम्
gandhavajrām
|
गन्धवज्रे
gandhavajre
|
गन्धवज्राः
gandhavajrāḥ
|
Instrumental |
गन्धवज्रया
gandhavajrayā
|
गन्धवज्राभ्याम्
gandhavajrābhyām
|
गन्धवज्राभिः
gandhavajrābhiḥ
|
Dative |
गन्धवज्रायै
gandhavajrāyai
|
गन्धवज्राभ्याम्
gandhavajrābhyām
|
गन्धवज्राभ्यः
gandhavajrābhyaḥ
|
Ablative |
गन्धवज्रायाः
gandhavajrāyāḥ
|
गन्धवज्राभ्याम्
gandhavajrābhyām
|
गन्धवज्राभ्यः
gandhavajrābhyaḥ
|
Genitive |
गन्धवज्रायाः
gandhavajrāyāḥ
|
गन्धवज्रयोः
gandhavajrayoḥ
|
गन्धवज्राणाम्
gandhavajrāṇām
|
Locative |
गन्धवज्रायाम्
gandhavajrāyām
|
गन्धवज्रयोः
gandhavajrayoḥ
|
गन्धवज्रासु
gandhavajrāsu
|