| Singular | Dual | Plural |
Nominativo |
गन्धवज्रा
gandhavajrā
|
गन्धवज्रे
gandhavajre
|
गन्धवज्राः
gandhavajrāḥ
|
Vocativo |
गन्धवज्रे
gandhavajre
|
गन्धवज्रे
gandhavajre
|
गन्धवज्राः
gandhavajrāḥ
|
Acusativo |
गन्धवज्राम्
gandhavajrām
|
गन्धवज्रे
gandhavajre
|
गन्धवज्राः
gandhavajrāḥ
|
Instrumental |
गन्धवज्रया
gandhavajrayā
|
गन्धवज्राभ्याम्
gandhavajrābhyām
|
गन्धवज्राभिः
gandhavajrābhiḥ
|
Dativo |
गन्धवज्रायै
gandhavajrāyai
|
गन्धवज्राभ्याम्
gandhavajrābhyām
|
गन्धवज्राभ्यः
gandhavajrābhyaḥ
|
Ablativo |
गन्धवज्रायाः
gandhavajrāyāḥ
|
गन्धवज्राभ्याम्
gandhavajrābhyām
|
गन्धवज्राभ्यः
gandhavajrābhyaḥ
|
Genitivo |
गन्धवज्रायाः
gandhavajrāyāḥ
|
गन्धवज्रयोः
gandhavajrayoḥ
|
गन्धवज्राणाम्
gandhavajrāṇām
|
Locativo |
गन्धवज्रायाम्
gandhavajrāyām
|
गन्धवज्रयोः
gandhavajrayoḥ
|
गन्धवज्रासु
gandhavajrāsu
|