Sanskrit tools

Sanskrit declension


Declension of गन्धवटिका gandhavaṭikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धवटिका gandhavaṭikā
गन्धवटिके gandhavaṭike
गन्धवटिकाः gandhavaṭikāḥ
Vocative गन्धवटिके gandhavaṭike
गन्धवटिके gandhavaṭike
गन्धवटिकाः gandhavaṭikāḥ
Accusative गन्धवटिकाम् gandhavaṭikām
गन्धवटिके gandhavaṭike
गन्धवटिकाः gandhavaṭikāḥ
Instrumental गन्धवटिकया gandhavaṭikayā
गन्धवटिकाभ्याम् gandhavaṭikābhyām
गन्धवटिकाभिः gandhavaṭikābhiḥ
Dative गन्धवटिकायै gandhavaṭikāyai
गन्धवटिकाभ्याम् gandhavaṭikābhyām
गन्धवटिकाभ्यः gandhavaṭikābhyaḥ
Ablative गन्धवटिकायाः gandhavaṭikāyāḥ
गन्धवटिकाभ्याम् gandhavaṭikābhyām
गन्धवटिकाभ्यः gandhavaṭikābhyaḥ
Genitive गन्धवटिकायाः gandhavaṭikāyāḥ
गन्धवटिकयोः gandhavaṭikayoḥ
गन्धवटिकानाम् gandhavaṭikānām
Locative गन्धवटिकायाम् gandhavaṭikāyām
गन्धवटिकयोः gandhavaṭikayoḥ
गन्धवटिकासु gandhavaṭikāsu