| Singular | Dual | Plural |
Nominativo |
गन्धवटिका
gandhavaṭikā
|
गन्धवटिके
gandhavaṭike
|
गन्धवटिकाः
gandhavaṭikāḥ
|
Vocativo |
गन्धवटिके
gandhavaṭike
|
गन्धवटिके
gandhavaṭike
|
गन्धवटिकाः
gandhavaṭikāḥ
|
Acusativo |
गन्धवटिकाम्
gandhavaṭikām
|
गन्धवटिके
gandhavaṭike
|
गन्धवटिकाः
gandhavaṭikāḥ
|
Instrumental |
गन्धवटिकया
gandhavaṭikayā
|
गन्धवटिकाभ्याम्
gandhavaṭikābhyām
|
गन्धवटिकाभिः
gandhavaṭikābhiḥ
|
Dativo |
गन्धवटिकायै
gandhavaṭikāyai
|
गन्धवटिकाभ्याम्
gandhavaṭikābhyām
|
गन्धवटिकाभ्यः
gandhavaṭikābhyaḥ
|
Ablativo |
गन्धवटिकायाः
gandhavaṭikāyāḥ
|
गन्धवटिकाभ्याम्
gandhavaṭikābhyām
|
गन्धवटिकाभ्यः
gandhavaṭikābhyaḥ
|
Genitivo |
गन्धवटिकायाः
gandhavaṭikāyāḥ
|
गन्धवटिकयोः
gandhavaṭikayoḥ
|
गन्धवटिकानाम्
gandhavaṭikānām
|
Locativo |
गन्धवटिकायाम्
gandhavaṭikāyām
|
गन्धवटिकयोः
gandhavaṭikayoḥ
|
गन्धवटिकासु
gandhavaṭikāsu
|