Sanskrit tools

Sanskrit declension


Declension of गन्धवाह gandhavāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धवाहः gandhavāhaḥ
गन्धवाहौ gandhavāhau
गन्धवाहाः gandhavāhāḥ
Vocative गन्धवाह gandhavāha
गन्धवाहौ gandhavāhau
गन्धवाहाः gandhavāhāḥ
Accusative गन्धवाहम् gandhavāham
गन्धवाहौ gandhavāhau
गन्धवाहान् gandhavāhān
Instrumental गन्धवाहेन gandhavāhena
गन्धवाहाभ्याम् gandhavāhābhyām
गन्धवाहैः gandhavāhaiḥ
Dative गन्धवाहाय gandhavāhāya
गन्धवाहाभ्याम् gandhavāhābhyām
गन्धवाहेभ्यः gandhavāhebhyaḥ
Ablative गन्धवाहात् gandhavāhāt
गन्धवाहाभ्याम् gandhavāhābhyām
गन्धवाहेभ्यः gandhavāhebhyaḥ
Genitive गन्धवाहस्य gandhavāhasya
गन्धवाहयोः gandhavāhayoḥ
गन्धवाहानाम् gandhavāhānām
Locative गन्धवाहे gandhavāhe
गन्धवाहयोः gandhavāhayoḥ
गन्धवाहेषु gandhavāheṣu