| Singular | Dual | Plural |
Nominativo |
गन्धवाहः
gandhavāhaḥ
|
गन्धवाहौ
gandhavāhau
|
गन्धवाहाः
gandhavāhāḥ
|
Vocativo |
गन्धवाह
gandhavāha
|
गन्धवाहौ
gandhavāhau
|
गन्धवाहाः
gandhavāhāḥ
|
Acusativo |
गन्धवाहम्
gandhavāham
|
गन्धवाहौ
gandhavāhau
|
गन्धवाहान्
gandhavāhān
|
Instrumental |
गन्धवाहेन
gandhavāhena
|
गन्धवाहाभ्याम्
gandhavāhābhyām
|
गन्धवाहैः
gandhavāhaiḥ
|
Dativo |
गन्धवाहाय
gandhavāhāya
|
गन्धवाहाभ्याम्
gandhavāhābhyām
|
गन्धवाहेभ्यः
gandhavāhebhyaḥ
|
Ablativo |
गन्धवाहात्
gandhavāhāt
|
गन्धवाहाभ्याम्
gandhavāhābhyām
|
गन्धवाहेभ्यः
gandhavāhebhyaḥ
|
Genitivo |
गन्धवाहस्य
gandhavāhasya
|
गन्धवाहयोः
gandhavāhayoḥ
|
गन्धवाहानाम्
gandhavāhānām
|
Locativo |
गन्धवाहे
gandhavāhe
|
गन्धवाहयोः
gandhavāhayoḥ
|
गन्धवाहेषु
gandhavāheṣu
|