| Singular | Dual | Plural |
Nominative |
गन्धवाहा
gandhavāhā
|
गन्धवाहे
gandhavāhe
|
गन्धवाहाः
gandhavāhāḥ
|
Vocative |
गन्धवाहे
gandhavāhe
|
गन्धवाहे
gandhavāhe
|
गन्धवाहाः
gandhavāhāḥ
|
Accusative |
गन्धवाहाम्
gandhavāhām
|
गन्धवाहे
gandhavāhe
|
गन्धवाहाः
gandhavāhāḥ
|
Instrumental |
गन्धवाहया
gandhavāhayā
|
गन्धवाहाभ्याम्
gandhavāhābhyām
|
गन्धवाहाभिः
gandhavāhābhiḥ
|
Dative |
गन्धवाहायै
gandhavāhāyai
|
गन्धवाहाभ्याम्
gandhavāhābhyām
|
गन्धवाहाभ्यः
gandhavāhābhyaḥ
|
Ablative |
गन्धवाहायाः
gandhavāhāyāḥ
|
गन्धवाहाभ्याम्
gandhavāhābhyām
|
गन्धवाहाभ्यः
gandhavāhābhyaḥ
|
Genitive |
गन्धवाहायाः
gandhavāhāyāḥ
|
गन्धवाहयोः
gandhavāhayoḥ
|
गन्धवाहानाम्
gandhavāhānām
|
Locative |
गन्धवाहायाम्
gandhavāhāyām
|
गन्धवाहयोः
gandhavāhayoḥ
|
गन्धवाहासु
gandhavāhāsu
|