| Singular | Dual | Plural |
Nominativo |
गन्धवाहा
gandhavāhā
|
गन्धवाहे
gandhavāhe
|
गन्धवाहाः
gandhavāhāḥ
|
Vocativo |
गन्धवाहे
gandhavāhe
|
गन्धवाहे
gandhavāhe
|
गन्धवाहाः
gandhavāhāḥ
|
Acusativo |
गन्धवाहाम्
gandhavāhām
|
गन्धवाहे
gandhavāhe
|
गन्धवाहाः
gandhavāhāḥ
|
Instrumental |
गन्धवाहया
gandhavāhayā
|
गन्धवाहाभ्याम्
gandhavāhābhyām
|
गन्धवाहाभिः
gandhavāhābhiḥ
|
Dativo |
गन्धवाहायै
gandhavāhāyai
|
गन्धवाहाभ्याम्
gandhavāhābhyām
|
गन्धवाहाभ्यः
gandhavāhābhyaḥ
|
Ablativo |
गन्धवाहायाः
gandhavāhāyāḥ
|
गन्धवाहाभ्याम्
gandhavāhābhyām
|
गन्धवाहाभ्यः
gandhavāhābhyaḥ
|
Genitivo |
गन्धवाहायाः
gandhavāhāyāḥ
|
गन्धवाहयोः
gandhavāhayoḥ
|
गन्धवाहानाम्
gandhavāhānām
|
Locativo |
गन्धवाहायाम्
gandhavāhāyām
|
गन्धवाहयोः
gandhavāhayoḥ
|
गन्धवाहासु
gandhavāhāsu
|