| Singular | Dual | Plural |
Nominative |
गन्धशटी
gandhaśaṭī
|
गन्धशट्यौ
gandhaśaṭyau
|
गन्धशट्यः
gandhaśaṭyaḥ
|
Vocative |
गन्धशटि
gandhaśaṭi
|
गन्धशट्यौ
gandhaśaṭyau
|
गन्धशट्यः
gandhaśaṭyaḥ
|
Accusative |
गन्धशटीम्
gandhaśaṭīm
|
गन्धशट्यौ
gandhaśaṭyau
|
गन्धशटीः
gandhaśaṭīḥ
|
Instrumental |
गन्धशट्या
gandhaśaṭyā
|
गन्धशटीभ्याम्
gandhaśaṭībhyām
|
गन्धशटीभिः
gandhaśaṭībhiḥ
|
Dative |
गन्धशट्यै
gandhaśaṭyai
|
गन्धशटीभ्याम्
gandhaśaṭībhyām
|
गन्धशटीभ्यः
gandhaśaṭībhyaḥ
|
Ablative |
गन्धशट्याः
gandhaśaṭyāḥ
|
गन्धशटीभ्याम्
gandhaśaṭībhyām
|
गन्धशटीभ्यः
gandhaśaṭībhyaḥ
|
Genitive |
गन्धशट्याः
gandhaśaṭyāḥ
|
गन्धशट्योः
gandhaśaṭyoḥ
|
गन्धशटीनाम्
gandhaśaṭīnām
|
Locative |
गन्धशट्याम्
gandhaśaṭyām
|
गन्धशट्योः
gandhaśaṭyoḥ
|
गन्धशटीषु
gandhaśaṭīṣu
|