Sanskrit tools

Sanskrit declension


Declension of गन्धस्रग्दामवती gandhasragdāmavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गन्धस्रग्दामवती gandhasragdāmavatī
गन्धस्रग्दामवत्यौ gandhasragdāmavatyau
गन्धस्रग्दामवत्यः gandhasragdāmavatyaḥ
Vocative गन्धस्रग्दामवति gandhasragdāmavati
गन्धस्रग्दामवत्यौ gandhasragdāmavatyau
गन्धस्रग्दामवत्यः gandhasragdāmavatyaḥ
Accusative गन्धस्रग्दामवतीम् gandhasragdāmavatīm
गन्धस्रग्दामवत्यौ gandhasragdāmavatyau
गन्धस्रग्दामवतीः gandhasragdāmavatīḥ
Instrumental गन्धस्रग्दामवत्या gandhasragdāmavatyā
गन्धस्रग्दामवतीभ्याम् gandhasragdāmavatībhyām
गन्धस्रग्दामवतीभिः gandhasragdāmavatībhiḥ
Dative गन्धस्रग्दामवत्यै gandhasragdāmavatyai
गन्धस्रग्दामवतीभ्याम् gandhasragdāmavatībhyām
गन्धस्रग्दामवतीभ्यः gandhasragdāmavatībhyaḥ
Ablative गन्धस्रग्दामवत्याः gandhasragdāmavatyāḥ
गन्धस्रग्दामवतीभ्याम् gandhasragdāmavatībhyām
गन्धस्रग्दामवतीभ्यः gandhasragdāmavatībhyaḥ
Genitive गन्धस्रग्दामवत्याः gandhasragdāmavatyāḥ
गन्धस्रग्दामवत्योः gandhasragdāmavatyoḥ
गन्धस्रग्दामवतीनाम् gandhasragdāmavatīnām
Locative गन्धस्रग्दामवत्याम् gandhasragdāmavatyām
गन्धस्रग्दामवत्योः gandhasragdāmavatyoḥ
गन्धस्रग्दामवतीषु gandhasragdāmavatīṣu