| Singular | Dual | Plural |
Nominative |
गन्धस्रग्दामवती
gandhasragdāmavatī
|
गन्धस्रग्दामवत्यौ
gandhasragdāmavatyau
|
गन्धस्रग्दामवत्यः
gandhasragdāmavatyaḥ
|
Vocative |
गन्धस्रग्दामवति
gandhasragdāmavati
|
गन्धस्रग्दामवत्यौ
gandhasragdāmavatyau
|
गन्धस्रग्दामवत्यः
gandhasragdāmavatyaḥ
|
Accusative |
गन्धस्रग्दामवतीम्
gandhasragdāmavatīm
|
गन्धस्रग्दामवत्यौ
gandhasragdāmavatyau
|
गन्धस्रग्दामवतीः
gandhasragdāmavatīḥ
|
Instrumental |
गन्धस्रग्दामवत्या
gandhasragdāmavatyā
|
गन्धस्रग्दामवतीभ्याम्
gandhasragdāmavatībhyām
|
गन्धस्रग्दामवतीभिः
gandhasragdāmavatībhiḥ
|
Dative |
गन्धस्रग्दामवत्यै
gandhasragdāmavatyai
|
गन्धस्रग्दामवतीभ्याम्
gandhasragdāmavatībhyām
|
गन्धस्रग्दामवतीभ्यः
gandhasragdāmavatībhyaḥ
|
Ablative |
गन्धस्रग्दामवत्याः
gandhasragdāmavatyāḥ
|
गन्धस्रग्दामवतीभ्याम्
gandhasragdāmavatībhyām
|
गन्धस्रग्दामवतीभ्यः
gandhasragdāmavatībhyaḥ
|
Genitive |
गन्धस्रग्दामवत्याः
gandhasragdāmavatyāḥ
|
गन्धस्रग्दामवत्योः
gandhasragdāmavatyoḥ
|
गन्धस्रग्दामवतीनाम्
gandhasragdāmavatīnām
|
Locative |
गन्धस्रग्दामवत्याम्
gandhasragdāmavatyām
|
गन्धस्रग्दामवत्योः
gandhasragdāmavatyoḥ
|
गन्धस्रग्दामवतीषु
gandhasragdāmavatīṣu
|