| Singular | Dual | Plural |
Nominative |
गन्धहारिका
gandhahārikā
|
गन्धहारिके
gandhahārike
|
गन्धहारिकाः
gandhahārikāḥ
|
Vocative |
गन्धहारिके
gandhahārike
|
गन्धहारिके
gandhahārike
|
गन्धहारिकाः
gandhahārikāḥ
|
Accusative |
गन्धहारिकाम्
gandhahārikām
|
गन्धहारिके
gandhahārike
|
गन्धहारिकाः
gandhahārikāḥ
|
Instrumental |
गन्धहारिकया
gandhahārikayā
|
गन्धहारिकाभ्याम्
gandhahārikābhyām
|
गन्धहारिकाभिः
gandhahārikābhiḥ
|
Dative |
गन्धहारिकायै
gandhahārikāyai
|
गन्धहारिकाभ्याम्
gandhahārikābhyām
|
गन्धहारिकाभ्यः
gandhahārikābhyaḥ
|
Ablative |
गन्धहारिकायाः
gandhahārikāyāḥ
|
गन्धहारिकाभ्याम्
gandhahārikābhyām
|
गन्धहारिकाभ्यः
gandhahārikābhyaḥ
|
Genitive |
गन्धहारिकायाः
gandhahārikāyāḥ
|
गन्धहारिकयोः
gandhahārikayoḥ
|
गन्धहारिकाणाम्
gandhahārikāṇām
|
Locative |
गन्धहारिकायाम्
gandhahārikāyām
|
गन्धहारिकयोः
gandhahārikayoḥ
|
गन्धहारिकासु
gandhahārikāsu
|