| Singular | Dual | Plural |
Nominativo |
गन्धहारिका
gandhahārikā
|
गन्धहारिके
gandhahārike
|
गन्धहारिकाः
gandhahārikāḥ
|
Vocativo |
गन्धहारिके
gandhahārike
|
गन्धहारिके
gandhahārike
|
गन्धहारिकाः
gandhahārikāḥ
|
Acusativo |
गन्धहारिकाम्
gandhahārikām
|
गन्धहारिके
gandhahārike
|
गन्धहारिकाः
gandhahārikāḥ
|
Instrumental |
गन्धहारिकया
gandhahārikayā
|
गन्धहारिकाभ्याम्
gandhahārikābhyām
|
गन्धहारिकाभिः
gandhahārikābhiḥ
|
Dativo |
गन्धहारिकायै
gandhahārikāyai
|
गन्धहारिकाभ्याम्
gandhahārikābhyām
|
गन्धहारिकाभ्यः
gandhahārikābhyaḥ
|
Ablativo |
गन्धहारिकायाः
gandhahārikāyāḥ
|
गन्धहारिकाभ्याम्
gandhahārikābhyām
|
गन्धहारिकाभ्यः
gandhahārikābhyaḥ
|
Genitivo |
गन्धहारिकायाः
gandhahārikāyāḥ
|
गन्धहारिकयोः
gandhahārikayoḥ
|
गन्धहारिकाणाम्
gandhahārikāṇām
|
Locativo |
गन्धहारिकायाम्
gandhahārikāyām
|
गन्धहारिकयोः
gandhahārikayoḥ
|
गन्धहारिकासु
gandhahārikāsu
|