Sanskrit tools

Sanskrit declension


Declension of गन्धाढ्या gandhāḍhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धाढ्या gandhāḍhyā
गन्धाढ्ये gandhāḍhye
गन्धाढ्याः gandhāḍhyāḥ
Vocative गन्धाढ्ये gandhāḍhye
गन्धाढ्ये gandhāḍhye
गन्धाढ्याः gandhāḍhyāḥ
Accusative गन्धाढ्याम् gandhāḍhyām
गन्धाढ्ये gandhāḍhye
गन्धाढ्याः gandhāḍhyāḥ
Instrumental गन्धाढ्यया gandhāḍhyayā
गन्धाढ्याभ्याम् gandhāḍhyābhyām
गन्धाढ्याभिः gandhāḍhyābhiḥ
Dative गन्धाढ्यायै gandhāḍhyāyai
गन्धाढ्याभ्याम् gandhāḍhyābhyām
गन्धाढ्याभ्यः gandhāḍhyābhyaḥ
Ablative गन्धाढ्यायाः gandhāḍhyāyāḥ
गन्धाढ्याभ्याम् gandhāḍhyābhyām
गन्धाढ्याभ्यः gandhāḍhyābhyaḥ
Genitive गन्धाढ्यायाः gandhāḍhyāyāḥ
गन्धाढ्ययोः gandhāḍhyayoḥ
गन्धाढ्यानाम् gandhāḍhyānām
Locative गन्धाढ्यायाम् gandhāḍhyāyām
गन्धाढ्ययोः gandhāḍhyayoḥ
गन्धाढ्यासु gandhāḍhyāsu