| Singular | Dual | Plural |
Nominativo |
गन्धाढ्या
gandhāḍhyā
|
गन्धाढ्ये
gandhāḍhye
|
गन्धाढ्याः
gandhāḍhyāḥ
|
Vocativo |
गन्धाढ्ये
gandhāḍhye
|
गन्धाढ्ये
gandhāḍhye
|
गन्धाढ्याः
gandhāḍhyāḥ
|
Acusativo |
गन्धाढ्याम्
gandhāḍhyām
|
गन्धाढ्ये
gandhāḍhye
|
गन्धाढ्याः
gandhāḍhyāḥ
|
Instrumental |
गन्धाढ्यया
gandhāḍhyayā
|
गन्धाढ्याभ्याम्
gandhāḍhyābhyām
|
गन्धाढ्याभिः
gandhāḍhyābhiḥ
|
Dativo |
गन्धाढ्यायै
gandhāḍhyāyai
|
गन्धाढ्याभ्याम्
gandhāḍhyābhyām
|
गन्धाढ्याभ्यः
gandhāḍhyābhyaḥ
|
Ablativo |
गन्धाढ्यायाः
gandhāḍhyāyāḥ
|
गन्धाढ्याभ्याम्
gandhāḍhyābhyām
|
गन्धाढ्याभ्यः
gandhāḍhyābhyaḥ
|
Genitivo |
गन्धाढ्यायाः
gandhāḍhyāyāḥ
|
गन्धाढ्ययोः
gandhāḍhyayoḥ
|
गन्धाढ्यानाम्
gandhāḍhyānām
|
Locativo |
गन्धाढ्यायाम्
gandhāḍhyāyām
|
गन्धाढ्ययोः
gandhāḍhyayoḥ
|
गन्धाढ्यासु
gandhāḍhyāsu
|