Singular | Dual | Plural | |
Nominative |
गन्धाम्भः
gandhāmbhaḥ |
गन्धाम्भसी
gandhāmbhasī |
गन्धाम्भांसि
gandhāmbhāṁsi |
Vocative |
गन्धाम्भः
gandhāmbhaḥ |
गन्धाम्भसी
gandhāmbhasī |
गन्धाम्भांसि
gandhāmbhāṁsi |
Accusative |
गन्धाम्भः
gandhāmbhaḥ |
गन्धाम्भसी
gandhāmbhasī |
गन्धाम्भांसि
gandhāmbhāṁsi |
Instrumental |
गन्धाम्भसा
gandhāmbhasā |
गन्धाम्भोभ्याम्
gandhāmbhobhyām |
गन्धाम्भोभिः
gandhāmbhobhiḥ |
Dative |
गन्धाम्भसे
gandhāmbhase |
गन्धाम्भोभ्याम्
gandhāmbhobhyām |
गन्धाम्भोभ्यः
gandhāmbhobhyaḥ |
Ablative |
गन्धाम्भसः
gandhāmbhasaḥ |
गन्धाम्भोभ्याम्
gandhāmbhobhyām |
गन्धाम्भोभ्यः
gandhāmbhobhyaḥ |
Genitive |
गन्धाम्भसः
gandhāmbhasaḥ |
गन्धाम्भसोः
gandhāmbhasoḥ |
गन्धाम्भसाम्
gandhāmbhasām |
Locative |
गन्धाम्भसि
gandhāmbhasi |
गन्धाम्भसोः
gandhāmbhasoḥ |
गन्धाम्भःसु
gandhāmbhaḥsu गन्धाम्भस्सु gandhāmbhassu |