Singular | Dual | Plural | |
Nominativo |
गन्धाम्भः
gandhāmbhaḥ |
गन्धाम्भसी
gandhāmbhasī |
गन्धाम्भांसि
gandhāmbhāṁsi |
Vocativo |
गन्धाम्भः
gandhāmbhaḥ |
गन्धाम्भसी
gandhāmbhasī |
गन्धाम्भांसि
gandhāmbhāṁsi |
Acusativo |
गन्धाम्भः
gandhāmbhaḥ |
गन्धाम्भसी
gandhāmbhasī |
गन्धाम्भांसि
gandhāmbhāṁsi |
Instrumental |
गन्धाम्भसा
gandhāmbhasā |
गन्धाम्भोभ्याम्
gandhāmbhobhyām |
गन्धाम्भोभिः
gandhāmbhobhiḥ |
Dativo |
गन्धाम्भसे
gandhāmbhase |
गन्धाम्भोभ्याम्
gandhāmbhobhyām |
गन्धाम्भोभ्यः
gandhāmbhobhyaḥ |
Ablativo |
गन्धाम्भसः
gandhāmbhasaḥ |
गन्धाम्भोभ्याम्
gandhāmbhobhyām |
गन्धाम्भोभ्यः
gandhāmbhobhyaḥ |
Genitivo |
गन्धाम्भसः
gandhāmbhasaḥ |
गन्धाम्भसोः
gandhāmbhasoḥ |
गन्धाम्भसाम्
gandhāmbhasām |
Locativo |
गन्धाम्भसि
gandhāmbhasi |
गन्धाम्भसोः
gandhāmbhasoḥ |
गन्धाम्भःसु
gandhāmbhaḥsu गन्धाम्भस्सु gandhāmbhassu |