Sanskrit tools

Sanskrit declension


Declension of गन्धाला gandhālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धाला gandhālā
गन्धाले gandhāle
गन्धालाः gandhālāḥ
Vocative गन्धाले gandhāle
गन्धाले gandhāle
गन्धालाः gandhālāḥ
Accusative गन्धालाम् gandhālām
गन्धाले gandhāle
गन्धालाः gandhālāḥ
Instrumental गन्धालया gandhālayā
गन्धालाभ्याम् gandhālābhyām
गन्धालाभिः gandhālābhiḥ
Dative गन्धालायै gandhālāyai
गन्धालाभ्याम् gandhālābhyām
गन्धालाभ्यः gandhālābhyaḥ
Ablative गन्धालायाः gandhālāyāḥ
गन्धालाभ्याम् gandhālābhyām
गन्धालाभ्यः gandhālābhyaḥ
Genitive गन्धालायाः gandhālāyāḥ
गन्धालयोः gandhālayoḥ
गन्धालानाम् gandhālānām
Locative गन्धालायाम् gandhālāyām
गन्धालयोः gandhālayoḥ
गन्धालासु gandhālāsu