Singular | Dual | Plural | |
Nominative |
गन्धाला
gandhālā |
गन्धाले
gandhāle |
गन्धालाः
gandhālāḥ |
Vocative |
गन्धाले
gandhāle |
गन्धाले
gandhāle |
गन्धालाः
gandhālāḥ |
Accusative |
गन्धालाम्
gandhālām |
गन्धाले
gandhāle |
गन्धालाः
gandhālāḥ |
Instrumental |
गन्धालया
gandhālayā |
गन्धालाभ्याम्
gandhālābhyām |
गन्धालाभिः
gandhālābhiḥ |
Dative |
गन्धालायै
gandhālāyai |
गन्धालाभ्याम्
gandhālābhyām |
गन्धालाभ्यः
gandhālābhyaḥ |
Ablative |
गन्धालायाः
gandhālāyāḥ |
गन्धालाभ्याम्
gandhālābhyām |
गन्धालाभ्यः
gandhālābhyaḥ |
Genitive |
गन्धालायाः
gandhālāyāḥ |
गन्धालयोः
gandhālayoḥ |
गन्धालानाम्
gandhālānām |
Locative |
गन्धालायाम्
gandhālāyām |
गन्धालयोः
gandhālayoḥ |
गन्धालासु
gandhālāsu |