Singular | Dual | Plural | |
Nominativo |
गन्धाला
gandhālā |
गन्धाले
gandhāle |
गन्धालाः
gandhālāḥ |
Vocativo |
गन्धाले
gandhāle |
गन्धाले
gandhāle |
गन्धालाः
gandhālāḥ |
Acusativo |
गन्धालाम्
gandhālām |
गन्धाले
gandhāle |
गन्धालाः
gandhālāḥ |
Instrumental |
गन्धालया
gandhālayā |
गन्धालाभ्याम्
gandhālābhyām |
गन्धालाभिः
gandhālābhiḥ |
Dativo |
गन्धालायै
gandhālāyai |
गन्धालाभ्याम्
gandhālābhyām |
गन्धालाभ्यः
gandhālābhyaḥ |
Ablativo |
गन्धालायाः
gandhālāyāḥ |
गन्धालाभ्याम्
gandhālābhyām |
गन्धालाभ्यः
gandhālābhyaḥ |
Genitivo |
गन्धालायाः
gandhālāyāḥ |
गन्धालयोः
gandhālayoḥ |
गन्धालानाम्
gandhālānām |
Locativo |
गन्धालायाम्
gandhālāyām |
गन्धालयोः
gandhālayoḥ |
गन्धालासु
gandhālāsu |