| Singular | Dual | Plural |
Nominative |
गन्धेच्छा
gandhecchā
|
गन्धेच्छे
gandhecche
|
गन्धेच्छाः
gandhecchāḥ
|
Vocative |
गन्धेच्छे
gandhecche
|
गन्धेच्छे
gandhecche
|
गन्धेच्छाः
gandhecchāḥ
|
Accusative |
गन्धेच्छाम्
gandhecchām
|
गन्धेच्छे
gandhecche
|
गन्धेच्छाः
gandhecchāḥ
|
Instrumental |
गन्धेच्छया
gandhecchayā
|
गन्धेच्छाभ्याम्
gandhecchābhyām
|
गन्धेच्छाभिः
gandhecchābhiḥ
|
Dative |
गन्धेच्छायै
gandhecchāyai
|
गन्धेच्छाभ्याम्
gandhecchābhyām
|
गन्धेच्छाभ्यः
gandhecchābhyaḥ
|
Ablative |
गन्धेच्छायाः
gandhecchāyāḥ
|
गन्धेच्छाभ्याम्
gandhecchābhyām
|
गन्धेच्छाभ्यः
gandhecchābhyaḥ
|
Genitive |
गन्धेच्छायाः
gandhecchāyāḥ
|
गन्धेच्छयोः
gandhecchayoḥ
|
गन्धेच्छानाम्
gandhecchānām
|
Locative |
गन्धेच्छायाम्
gandhecchāyām
|
गन्धेच्छयोः
gandhecchayoḥ
|
गन्धेच्छासु
gandhecchāsu
|