Sanskrit tools

Sanskrit declension


Declension of गन्धेच्छा gandhecchā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धेच्छा gandhecchā
गन्धेच्छे gandhecche
गन्धेच्छाः gandhecchāḥ
Vocative गन्धेच्छे gandhecche
गन्धेच्छे gandhecche
गन्धेच्छाः gandhecchāḥ
Accusative गन्धेच्छाम् gandhecchām
गन्धेच्छे gandhecche
गन्धेच्छाः gandhecchāḥ
Instrumental गन्धेच्छया gandhecchayā
गन्धेच्छाभ्याम् gandhecchābhyām
गन्धेच्छाभिः gandhecchābhiḥ
Dative गन्धेच्छायै gandhecchāyai
गन्धेच्छाभ्याम् gandhecchābhyām
गन्धेच्छाभ्यः gandhecchābhyaḥ
Ablative गन्धेच्छायाः gandhecchāyāḥ
गन्धेच्छाभ्याम् gandhecchābhyām
गन्धेच्छाभ्यः gandhecchābhyaḥ
Genitive गन्धेच्छायाः gandhecchāyāḥ
गन्धेच्छयोः gandhecchayoḥ
गन्धेच्छानाम् gandhecchānām
Locative गन्धेच्छायाम् gandhecchāyām
गन्धेच्छयोः gandhecchayoḥ
गन्धेच्छासु gandhecchāsu