| Singular | Dual | Plural |
Nominativo |
गन्धेच्छा
gandhecchā
|
गन्धेच्छे
gandhecche
|
गन्धेच्छाः
gandhecchāḥ
|
Vocativo |
गन्धेच्छे
gandhecche
|
गन्धेच्छे
gandhecche
|
गन्धेच्छाः
gandhecchāḥ
|
Acusativo |
गन्धेच्छाम्
gandhecchām
|
गन्धेच्छे
gandhecche
|
गन्धेच्छाः
gandhecchāḥ
|
Instrumental |
गन्धेच्छया
gandhecchayā
|
गन्धेच्छाभ्याम्
gandhecchābhyām
|
गन्धेच्छाभिः
gandhecchābhiḥ
|
Dativo |
गन्धेच्छायै
gandhecchāyai
|
गन्धेच्छाभ्याम्
gandhecchābhyām
|
गन्धेच्छाभ्यः
gandhecchābhyaḥ
|
Ablativo |
गन्धेच्छायाः
gandhecchāyāḥ
|
गन्धेच्छाभ्याम्
gandhecchābhyām
|
गन्धेच्छाभ्यः
gandhecchābhyaḥ
|
Genitivo |
गन्धेच्छायाः
gandhecchāyāḥ
|
गन्धेच्छयोः
gandhecchayoḥ
|
गन्धेच्छानाम्
gandhecchānām
|
Locativo |
गन्धेच्छायाम्
gandhecchāyām
|
गन्धेच्छयोः
gandhecchayoḥ
|
गन्धेच्छासु
gandhecchāsu
|