| Singular | Dual | Plural |
Nominative |
गन्धोपजीवी
gandhopajīvī
|
गन्धोपजीविनौ
gandhopajīvinau
|
गन्धोपजीविनः
gandhopajīvinaḥ
|
Vocative |
गन्धोपजीविन्
gandhopajīvin
|
गन्धोपजीविनौ
gandhopajīvinau
|
गन्धोपजीविनः
gandhopajīvinaḥ
|
Accusative |
गन्धोपजीविनम्
gandhopajīvinam
|
गन्धोपजीविनौ
gandhopajīvinau
|
गन्धोपजीविनः
gandhopajīvinaḥ
|
Instrumental |
गन्धोपजीविना
gandhopajīvinā
|
गन्धोपजीविभ्याम्
gandhopajīvibhyām
|
गन्धोपजीविभिः
gandhopajīvibhiḥ
|
Dative |
गन्धोपजीविने
gandhopajīvine
|
गन्धोपजीविभ्याम्
gandhopajīvibhyām
|
गन्धोपजीविभ्यः
gandhopajīvibhyaḥ
|
Ablative |
गन्धोपजीविनः
gandhopajīvinaḥ
|
गन्धोपजीविभ्याम्
gandhopajīvibhyām
|
गन्धोपजीविभ्यः
gandhopajīvibhyaḥ
|
Genitive |
गन्धोपजीविनः
gandhopajīvinaḥ
|
गन्धोपजीविनोः
gandhopajīvinoḥ
|
गन्धोपजीविनाम्
gandhopajīvinām
|
Locative |
गन्धोपजीविनि
gandhopajīvini
|
गन्धोपजीविनोः
gandhopajīvinoḥ
|
गन्धोपजीविषु
gandhopajīviṣu
|