| Singular | Dual | Plural |
Nominativo |
गन्धोपजीवी
gandhopajīvī
|
गन्धोपजीविनौ
gandhopajīvinau
|
गन्धोपजीविनः
gandhopajīvinaḥ
|
Vocativo |
गन्धोपजीविन्
gandhopajīvin
|
गन्धोपजीविनौ
gandhopajīvinau
|
गन्धोपजीविनः
gandhopajīvinaḥ
|
Acusativo |
गन्धोपजीविनम्
gandhopajīvinam
|
गन्धोपजीविनौ
gandhopajīvinau
|
गन्धोपजीविनः
gandhopajīvinaḥ
|
Instrumental |
गन्धोपजीविना
gandhopajīvinā
|
गन्धोपजीविभ्याम्
gandhopajīvibhyām
|
गन्धोपजीविभिः
gandhopajīvibhiḥ
|
Dativo |
गन्धोपजीविने
gandhopajīvine
|
गन्धोपजीविभ्याम्
gandhopajīvibhyām
|
गन्धोपजीविभ्यः
gandhopajīvibhyaḥ
|
Ablativo |
गन्धोपजीविनः
gandhopajīvinaḥ
|
गन्धोपजीविभ्याम्
gandhopajīvibhyām
|
गन्धोपजीविभ्यः
gandhopajīvibhyaḥ
|
Genitivo |
गन्धोपजीविनः
gandhopajīvinaḥ
|
गन्धोपजीविनोः
gandhopajīvinoḥ
|
गन्धोपजीविनाम्
gandhopajīvinām
|
Locativo |
गन्धोपजीविनि
gandhopajīvini
|
गन्धोपजीविनोः
gandhopajīvinoḥ
|
गन्धोपजीविषु
gandhopajīviṣu
|