Sanskrit tools

Sanskrit declension


Declension of गन्धकीया gandhakīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धकीया gandhakīyā
गन्धकीये gandhakīye
गन्धकीयाः gandhakīyāḥ
Vocative गन्धकीये gandhakīye
गन्धकीये gandhakīye
गन्धकीयाः gandhakīyāḥ
Accusative गन्धकीयाम् gandhakīyām
गन्धकीये gandhakīye
गन्धकीयाः gandhakīyāḥ
Instrumental गन्धकीयया gandhakīyayā
गन्धकीयाभ्याम् gandhakīyābhyām
गन्धकीयाभिः gandhakīyābhiḥ
Dative गन्धकीयायै gandhakīyāyai
गन्धकीयाभ्याम् gandhakīyābhyām
गन्धकीयाभ्यः gandhakīyābhyaḥ
Ablative गन्धकीयायाः gandhakīyāyāḥ
गन्धकीयाभ्याम् gandhakīyābhyām
गन्धकीयाभ्यः gandhakīyābhyaḥ
Genitive गन्धकीयायाः gandhakīyāyāḥ
गन्धकीययोः gandhakīyayoḥ
गन्धकीयानाम् gandhakīyānām
Locative गन्धकीयायाम् gandhakīyāyām
गन्धकीययोः gandhakīyayoḥ
गन्धकीयासु gandhakīyāsu