| Singular | Dual | Plural |
Nominativo |
गन्धकीया
gandhakīyā
|
गन्धकीये
gandhakīye
|
गन्धकीयाः
gandhakīyāḥ
|
Vocativo |
गन्धकीये
gandhakīye
|
गन्धकीये
gandhakīye
|
गन्धकीयाः
gandhakīyāḥ
|
Acusativo |
गन्धकीयाम्
gandhakīyām
|
गन्धकीये
gandhakīye
|
गन्धकीयाः
gandhakīyāḥ
|
Instrumental |
गन्धकीयया
gandhakīyayā
|
गन्धकीयाभ्याम्
gandhakīyābhyām
|
गन्धकीयाभिः
gandhakīyābhiḥ
|
Dativo |
गन्धकीयायै
gandhakīyāyai
|
गन्धकीयाभ्याम्
gandhakīyābhyām
|
गन्धकीयाभ्यः
gandhakīyābhyaḥ
|
Ablativo |
गन्धकीयायाः
gandhakīyāyāḥ
|
गन्धकीयाभ्याम्
gandhakīyābhyām
|
गन्धकीयाभ्यः
gandhakīyābhyaḥ
|
Genitivo |
गन्धकीयायाः
gandhakīyāyāḥ
|
गन्धकीययोः
gandhakīyayoḥ
|
गन्धकीयानाम्
gandhakīyānām
|
Locativo |
गन्धकीयायाम्
gandhakīyāyām
|
गन्धकीययोः
gandhakīyayoḥ
|
गन्धकीयासु
gandhakīyāsu
|