| Singular | Dual | Plural |
Nominative |
गन्धिकापणम्
gandhikāpaṇam
|
गन्धिकापणे
gandhikāpaṇe
|
गन्धिकापणानि
gandhikāpaṇāni
|
Vocative |
गन्धिकापण
gandhikāpaṇa
|
गन्धिकापणे
gandhikāpaṇe
|
गन्धिकापणानि
gandhikāpaṇāni
|
Accusative |
गन्धिकापणम्
gandhikāpaṇam
|
गन्धिकापणे
gandhikāpaṇe
|
गन्धिकापणानि
gandhikāpaṇāni
|
Instrumental |
गन्धिकापणेन
gandhikāpaṇena
|
गन्धिकापणाभ्याम्
gandhikāpaṇābhyām
|
गन्धिकापणैः
gandhikāpaṇaiḥ
|
Dative |
गन्धिकापणाय
gandhikāpaṇāya
|
गन्धिकापणाभ्याम्
gandhikāpaṇābhyām
|
गन्धिकापणेभ्यः
gandhikāpaṇebhyaḥ
|
Ablative |
गन्धिकापणात्
gandhikāpaṇāt
|
गन्धिकापणाभ्याम्
gandhikāpaṇābhyām
|
गन्धिकापणेभ्यः
gandhikāpaṇebhyaḥ
|
Genitive |
गन्धिकापणस्य
gandhikāpaṇasya
|
गन्धिकापणयोः
gandhikāpaṇayoḥ
|
गन्धिकापणानाम्
gandhikāpaṇānām
|
Locative |
गन्धिकापणे
gandhikāpaṇe
|
गन्धिकापणयोः
gandhikāpaṇayoḥ
|
गन्धिकापणेषु
gandhikāpaṇeṣu
|