Sanskrit tools

Sanskrit declension


Declension of गन्धिकापण gandhikāpaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धिकापणम् gandhikāpaṇam
गन्धिकापणे gandhikāpaṇe
गन्धिकापणानि gandhikāpaṇāni
Vocative गन्धिकापण gandhikāpaṇa
गन्धिकापणे gandhikāpaṇe
गन्धिकापणानि gandhikāpaṇāni
Accusative गन्धिकापणम् gandhikāpaṇam
गन्धिकापणे gandhikāpaṇe
गन्धिकापणानि gandhikāpaṇāni
Instrumental गन्धिकापणेन gandhikāpaṇena
गन्धिकापणाभ्याम् gandhikāpaṇābhyām
गन्धिकापणैः gandhikāpaṇaiḥ
Dative गन्धिकापणाय gandhikāpaṇāya
गन्धिकापणाभ्याम् gandhikāpaṇābhyām
गन्धिकापणेभ्यः gandhikāpaṇebhyaḥ
Ablative गन्धिकापणात् gandhikāpaṇāt
गन्धिकापणाभ्याम् gandhikāpaṇābhyām
गन्धिकापणेभ्यः gandhikāpaṇebhyaḥ
Genitive गन्धिकापणस्य gandhikāpaṇasya
गन्धिकापणयोः gandhikāpaṇayoḥ
गन्धिकापणानाम् gandhikāpaṇānām
Locative गन्धिकापणे gandhikāpaṇe
गन्धिकापणयोः gandhikāpaṇayoḥ
गन्धिकापणेषु gandhikāpaṇeṣu