| Singular | Dual | Plural |
Nominativo |
गन्धिकापणम्
gandhikāpaṇam
|
गन्धिकापणे
gandhikāpaṇe
|
गन्धिकापणानि
gandhikāpaṇāni
|
Vocativo |
गन्धिकापण
gandhikāpaṇa
|
गन्धिकापणे
gandhikāpaṇe
|
गन्धिकापणानि
gandhikāpaṇāni
|
Acusativo |
गन्धिकापणम्
gandhikāpaṇam
|
गन्धिकापणे
gandhikāpaṇe
|
गन्धिकापणानि
gandhikāpaṇāni
|
Instrumental |
गन्धिकापणेन
gandhikāpaṇena
|
गन्धिकापणाभ्याम्
gandhikāpaṇābhyām
|
गन्धिकापणैः
gandhikāpaṇaiḥ
|
Dativo |
गन्धिकापणाय
gandhikāpaṇāya
|
गन्धिकापणाभ्याम्
gandhikāpaṇābhyām
|
गन्धिकापणेभ्यः
gandhikāpaṇebhyaḥ
|
Ablativo |
गन्धिकापणात्
gandhikāpaṇāt
|
गन्धिकापणाभ्याम्
gandhikāpaṇābhyām
|
गन्धिकापणेभ्यः
gandhikāpaṇebhyaḥ
|
Genitivo |
गन्धिकापणस्य
gandhikāpaṇasya
|
गन्धिकापणयोः
gandhikāpaṇayoḥ
|
गन्धिकापणानाम्
gandhikāpaṇānām
|
Locativo |
गन्धिकापणे
gandhikāpaṇe
|
गन्धिकापणयोः
gandhikāpaṇayoḥ
|
गन्धिकापणेषु
gandhikāpaṇeṣu
|