Sanskrit tools

Sanskrit declension


Declension of गन्धर्वगृहीत gandharvagṛhīta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धर्वगृहीतम् gandharvagṛhītam
गन्धर्वगृहीते gandharvagṛhīte
गन्धर्वगृहीतानि gandharvagṛhītāni
Vocative गन्धर्वगृहीत gandharvagṛhīta
गन्धर्वगृहीते gandharvagṛhīte
गन्धर्वगृहीतानि gandharvagṛhītāni
Accusative गन्धर्वगृहीतम् gandharvagṛhītam
गन्धर्वगृहीते gandharvagṛhīte
गन्धर्वगृहीतानि gandharvagṛhītāni
Instrumental गन्धर्वगृहीतेन gandharvagṛhītena
गन्धर्वगृहीताभ्याम् gandharvagṛhītābhyām
गन्धर्वगृहीतैः gandharvagṛhītaiḥ
Dative गन्धर्वगृहीताय gandharvagṛhītāya
गन्धर्वगृहीताभ्याम् gandharvagṛhītābhyām
गन्धर्वगृहीतेभ्यः gandharvagṛhītebhyaḥ
Ablative गन्धर्वगृहीतात् gandharvagṛhītāt
गन्धर्वगृहीताभ्याम् gandharvagṛhītābhyām
गन्धर्वगृहीतेभ्यः gandharvagṛhītebhyaḥ
Genitive गन्धर्वगृहीतस्य gandharvagṛhītasya
गन्धर्वगृहीतयोः gandharvagṛhītayoḥ
गन्धर्वगृहीतानाम् gandharvagṛhītānām
Locative गन्धर्वगृहीते gandharvagṛhīte
गन्धर्वगृहीतयोः gandharvagṛhītayoḥ
गन्धर्वगृहीतेषु gandharvagṛhīteṣu