| Singular | Dual | Plural |
| Nominativo |
गन्धर्वगृहीतम्
gandharvagṛhītam
|
गन्धर्वगृहीते
gandharvagṛhīte
|
गन्धर्वगृहीतानि
gandharvagṛhītāni
|
| Vocativo |
गन्धर्वगृहीत
gandharvagṛhīta
|
गन्धर्वगृहीते
gandharvagṛhīte
|
गन्धर्वगृहीतानि
gandharvagṛhītāni
|
| Acusativo |
गन्धर्वगृहीतम्
gandharvagṛhītam
|
गन्धर्वगृहीते
gandharvagṛhīte
|
गन्धर्वगृहीतानि
gandharvagṛhītāni
|
| Instrumental |
गन्धर्वगृहीतेन
gandharvagṛhītena
|
गन्धर्वगृहीताभ्याम्
gandharvagṛhītābhyām
|
गन्धर्वगृहीतैः
gandharvagṛhītaiḥ
|
| Dativo |
गन्धर्वगृहीताय
gandharvagṛhītāya
|
गन्धर्वगृहीताभ्याम्
gandharvagṛhītābhyām
|
गन्धर्वगृहीतेभ्यः
gandharvagṛhītebhyaḥ
|
| Ablativo |
गन्धर्वगृहीतात्
gandharvagṛhītāt
|
गन्धर्वगृहीताभ्याम्
gandharvagṛhītābhyām
|
गन्धर्वगृहीतेभ्यः
gandharvagṛhītebhyaḥ
|
| Genitivo |
गन्धर्वगृहीतस्य
gandharvagṛhītasya
|
गन्धर्वगृहीतयोः
gandharvagṛhītayoḥ
|
गन्धर्वगृहीतानाम्
gandharvagṛhītānām
|
| Locativo |
गन्धर्वगृहीते
gandharvagṛhīte
|
गन्धर्वगृहीतयोः
gandharvagṛhītayoḥ
|
गन्धर्वगृहीतेषु
gandharvagṛhīteṣu
|