Sanskrit tools

Sanskrit declension


Declension of गन्धर्वेष्ठा gandharveṣṭhā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धर्वेष्ठाः gandharveṣṭhāḥ
गन्धर्वेष्ठौ gandharveṣṭhau
गन्धर्वेष्ठाः gandharveṣṭhāḥ
Vocative गन्धर्वेष्ठाः gandharveṣṭhāḥ
गन्धर्वेष्ठौ gandharveṣṭhau
गन्धर्वेष्ठाः gandharveṣṭhāḥ
Accusative गन्धर्वेष्ठाम् gandharveṣṭhām
गन्धर्वेष्ठौ gandharveṣṭhau
गन्धर्वेष्ठः gandharveṣṭhaḥ
Instrumental गन्धर्वेष्ठा gandharveṣṭhā
गन्धर्वेष्ठाभ्याम् gandharveṣṭhābhyām
गन्धर्वेष्ठाभिः gandharveṣṭhābhiḥ
Dative गन्धर्वेष्ठे gandharveṣṭhe
गन्धर्वेष्ठाभ्याम् gandharveṣṭhābhyām
गन्धर्वेष्ठाभ्यः gandharveṣṭhābhyaḥ
Ablative गन्धर्वेष्ठः gandharveṣṭhaḥ
गन्धर्वेष्ठाभ्याम् gandharveṣṭhābhyām
गन्धर्वेष्ठाभ्यः gandharveṣṭhābhyaḥ
Genitive गन्धर्वेष्ठः gandharveṣṭhaḥ
गन्धर्वेष्ठोः gandharveṣṭhoḥ
गन्धर्वेष्ठाम् gandharveṣṭhām
Locative गन्धर्वेष्ठि gandharveṣṭhi
गन्धर्वेष्ठोः gandharveṣṭhoḥ
गन्धर्वेष्ठासु gandharveṣṭhāsu