| Singular | Dual | Plural |
| Nominativo |
गन्धर्वेष्ठाः
gandharveṣṭhāḥ
|
गन्धर्वेष्ठौ
gandharveṣṭhau
|
गन्धर्वेष्ठाः
gandharveṣṭhāḥ
|
| Vocativo |
गन्धर्वेष्ठाः
gandharveṣṭhāḥ
|
गन्धर्वेष्ठौ
gandharveṣṭhau
|
गन्धर्वेष्ठाः
gandharveṣṭhāḥ
|
| Acusativo |
गन्धर्वेष्ठाम्
gandharveṣṭhām
|
गन्धर्वेष्ठौ
gandharveṣṭhau
|
गन्धर्वेष्ठः
gandharveṣṭhaḥ
|
| Instrumental |
गन्धर्वेष्ठा
gandharveṣṭhā
|
गन्धर्वेष्ठाभ्याम्
gandharveṣṭhābhyām
|
गन्धर्वेष्ठाभिः
gandharveṣṭhābhiḥ
|
| Dativo |
गन्धर्वेष्ठे
gandharveṣṭhe
|
गन्धर्वेष्ठाभ्याम्
gandharveṣṭhābhyām
|
गन्धर्वेष्ठाभ्यः
gandharveṣṭhābhyaḥ
|
| Ablativo |
गन्धर्वेष्ठः
gandharveṣṭhaḥ
|
गन्धर्वेष्ठाभ्याम्
gandharveṣṭhābhyām
|
गन्धर्वेष्ठाभ्यः
gandharveṣṭhābhyaḥ
|
| Genitivo |
गन्धर्वेष्ठः
gandharveṣṭhaḥ
|
गन्धर्वेष्ठोः
gandharveṣṭhoḥ
|
गन्धर्वेष्ठाम्
gandharveṣṭhām
|
| Locativo |
गन्धर्वेष्ठि
gandharveṣṭhi
|
गन्धर्वेष्ठोः
gandharveṣṭhoḥ
|
गन्धर्वेष्ठासु
gandharveṣṭhāsu
|