| Singular | Dual | Plural |
| Nominative |
गन्धारी
gandhārī
|
गन्धार्यौ
gandhāryau
|
गन्धार्यः
gandhāryaḥ
|
| Vocative |
गन्धारि
gandhāri
|
गन्धार्यौ
gandhāryau
|
गन्धार्यः
gandhāryaḥ
|
| Accusative |
गन्धारीम्
gandhārīm
|
गन्धार्यौ
gandhāryau
|
गन्धारीः
gandhārīḥ
|
| Instrumental |
गन्धार्या
gandhāryā
|
गन्धारीभ्याम्
gandhārībhyām
|
गन्धारीभिः
gandhārībhiḥ
|
| Dative |
गन्धार्यै
gandhāryai
|
गन्धारीभ्याम्
gandhārībhyām
|
गन्धारीभ्यः
gandhārībhyaḥ
|
| Ablative |
गन्धार्याः
gandhāryāḥ
|
गन्धारीभ्याम्
gandhārībhyām
|
गन्धारीभ्यः
gandhārībhyaḥ
|
| Genitive |
गन्धार्याः
gandhāryāḥ
|
गन्धार्योः
gandhāryoḥ
|
गन्धारीणाम्
gandhārīṇām
|
| Locative |
गन्धार्याम्
gandhāryām
|
गन्धार्योः
gandhāryoḥ
|
गन्धारीषु
gandhārīṣu
|